Bhagwat Geeta
June 26, 2024
भगवद गीता: अध्याय 1, श्लोक 38-39
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥38॥कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितुम्।कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥39॥यदि-अपि…
Bhagwat Geeta
August 20, 2024
भगवद गीता: अध्याय 3, श्लोक 30
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥30॥मयि–मुझमें; सर्वाणि-सब प्रकार के कर्माणि-कर्म को; सन्यस्य-पूर्ण…
Bhagwat Geeta
June 14, 2024
भगवद गीता: अध्याय 1, श्लोक 2
सञ्जय उवाच।दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥2॥ संजय उवाच-संजय ने कहा; दृष्टा-देखकर; तु-किन्तु;…
Bhagwat Geeta
October 11, 2024
भगवद गीता: अध्याय 6, श्लोक 24-25
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥24॥शनैः शनैरूपरमेबुद्ध्या धृतिगृहीतया ।आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥25॥…
Bhagwat Geeta
May 15, 2024
Bhagavad Gita: Chapter 1, Verse 11
अयनेषु च सर्वेषु यथाभागमवस्थिता: |भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि || 11|| ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥbhīṣhmamevābhirakṣhantu…
Bhagwat Geeta
July 7, 2024
भगवद गीता: अध्याय 2, श्लोक 14
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥14॥ मात्रा-स्पर्श:-इन्द्रिय विषयों के साथ संपर्क; तु–वास्तव में; कौन्तेय-कुन्तीपुत्र, अर्जुन; शीत-जाड़ा; उष्ण-ग्रीष्म;…
Bhagwat Geeta
October 14, 2024
भगवद गीता: अध्याय 6, श्लोक 31
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः।सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥31॥सर्व-भूत-सभी जीवों में स्थित; यः-जो; माम्-मुझको;…
Hindu Deities
May 23, 2024
अंजना: हनुमान जी की पुण्यशील माता
हिंदू पौराणिक कथाओं में कुछ ऐसे चरित्र हैं जो अपने आप में एक पूरी कहानी…
Bhagwat Geeta
September 12, 2024
भगवद गीता: अध्याय 4, श्लोक 37
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥37॥ यथा-जिस प्रकार से; एधासि ईंधन को; समिः-जलती हुई;…
Trending News
May 12, 2024
HBSE 10th Result 2024 Declared: Check Haryana Board 10th Class Results Now!
The Haryana Board of School Education (HBSE) has announced the much-awaited Class 10th results for…