Bhagwat Geeta
May 17, 2024
Bhagavad Gita: Chapter 1, Verse 14
तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14|| tataḥ śhvetairhayairyukte mahati…
Stories
May 14, 2024
Shiva’s Celestial Discourse on the Many Hues of Love
In the ethereal realms where divine energies converge, a sacred dialogue once unfolded between the…
Bhagwat Geeta
June 20, 2024
भगवद गीता: अध्याय 1, श्लोक 19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥19॥ सः-उस; घोषः-शब्द ध्वनि; धार्तराष्ट्राणाम् धृतराष्ट्र के…
Technology
3 weeks ago
iPhone 17 Launch 2025: Everything You Need to Know About Apple’s Revolutionary New Lineup
Apple has officially unveiled its most anticipated smartphone lineup of 2025 – the iPhone 17…
Bhagwat Geeta
October 11, 2024
भगवद गीता: अध्याय 6, श्लोक 26
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥26॥ यतः-यत:-जब भी और जहाँ भी; निश्चरति-भटकने…
Bhagwat Geeta
September 23, 2024
भगवद गीता: अध्याय 5, श्लोक 17
तबुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।गच्छन्त्यपुनरावृत्तिं ज्ञाननिषूतकल्मषाः ॥17॥ तत्-बुद्धयः-वह जिनकी बुद्धि भगवान की ओर निर्देशित है; तत्-आत्मानः-वे जिनका अंत:करण…
Bhagwat Geeta
July 15, 2024
भगवद गीता: अध्याय 2, श्लोक 28
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत।अव्यक्तनिधनान्येव तत्र का परिदेवना ॥28॥ अव्यक्त-आदीनि-जन्म से पूर्व अप्रकट; भूतानि-सभी जीव; व्यक्त–प्रकट;…
Hindu Deities
May 13, 2024
The Five Faces of Courage: An Exploration of Panchmukhi Hanuman
Among the many incarnations of Lord Hanuman, the Vanara warrior deity of the Ramayana, the…
Bhagwat Geeta
July 27, 2024
भगवद गीता: अध्याय 2, श्लोक 54
अर्जुन उवाच।स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥54॥अर्जुन उवाच-अर्जुन ने…
Bhagwat Geeta
July 2, 2024
भगवद गीता: अध्याय 2, श्लोक 5
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।हत्वार्थकामांस्तु गुरूनिहैव भुजीय भोगान् रुधिरप्रदिग्धान् ॥5॥गुरून्–शिक्षक; अहत्वा-न मारना;…