Bhagwat Geeta
    June 26, 2024

    भगवद गीता: अध्याय 1, श्लोक 38-39

    यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥38॥कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितुम्।कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥39॥यदि-अपि…
    Bhagwat Geeta
    August 20, 2024

    भगवद गीता: अध्याय 3, श्लोक 30

    मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥30॥मयि–मुझमें; सर्वाणि-सब प्रकार के कर्माणि-कर्म को; सन्यस्य-पूर्ण…
    Bhagwat Geeta
    June 14, 2024

    भगवद गीता: अध्याय 1, श्लोक 2

    सञ्जय उवाच।दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥2॥ संजय उवाच-संजय ने कहा; दृष्टा-देखकर; तु-किन्तु;…
    Bhagwat Geeta
    October 11, 2024

    भगवद गीता: अध्याय 6, श्लोक 24-25

    सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥24॥शनैः शनैरूपरमेबुद्ध्या धृतिगृहीतया ।आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥25॥…
    Bhagwat Geeta
    May 15, 2024

    Bhagavad Gita: Chapter 1, Verse 11

    अयनेषु च सर्वेषु यथाभागमवस्थिता: |भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि || 11|| ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥbhīṣhmamevābhirakṣhantu…
    Bhagwat Geeta
    July 7, 2024

    भगवद गीता: अध्याय 2, श्लोक 14

    मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥14॥ मात्रा-स्पर्श:-इन्द्रिय विषयों के साथ संपर्क; तु–वास्तव में; कौन्तेय-कुन्तीपुत्र, अर्जुन; शीत-जाड़ा; उष्ण-ग्रीष्म;…
    Bhagwat Geeta
    October 14, 2024

    भगवद गीता: अध्याय 6, श्लोक 31

    सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः।सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥31॥सर्व-भूत-सभी जीवों में स्थित; यः-जो; माम्-मुझको;…
    Hindu Deities
    May 23, 2024

    अंजना: हनुमान जी की पुण्यशील माता

    हिंदू पौराणिक कथाओं में कुछ ऐसे चरित्र हैं जो अपने आप में एक पूरी कहानी…
    Bhagwat Geeta
    September 12, 2024

    भगवद गीता: अध्याय 4, श्लोक 37

    यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥37॥ यथा-जिस प्रकार से; एधासि ईंधन को; समिः-जलती हुई;…
    Trending News
    May 12, 2024

    HBSE 10th Result 2024 Declared: Check Haryana Board 10th Class Results Now!

    The Haryana Board of School Education (HBSE) has announced the much-awaited Class 10th results for…
      Bhagwat Geeta
      October 17, 2024

      भगवद गीता: अध्याय 6, श्लोक 36

      असंयतात्मना योगो दुष्प्राप इति मे मतिः ।वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥36॥ असंयत-आत्मना-निरंकुश मनवाला; योग:-योग; दुष्प्रापः-प्राप्त करना कठिन; इति–इस प्रकार; मे-मेरा;…
      Bhagwat Geeta
      October 17, 2024

      भगवद गीता: अध्याय 6, श्लोक 35

      श्रीभगवानुवाच।असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥35॥ श्रीभगवान् उवाच-भगवान ने कहा; असंशयम् निस्सन्देह; महाबाहो-बलिष्ठ भुजाओं…
      Bhagwat Geeta
      October 16, 2024

      भगवद गीता: अध्याय 6, श्लोक 34

      चञ्चलं हि मनः कृष्ण प्रमाथि बलव ढम् ।तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥34॥चञ्चलम्-बैचेन; हि-निश्चय ही; मनः-मन; कृष्ण-श्रीकृष्ण प्रमाथि–अशान्त; बल-वत्-बलवान्; दृढम्…
      Bhagwat Geeta
      October 16, 2024

      भगवद गीता: अध्याय 6, श्लोक 33

      अर्जन उवाच।योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन।एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥33॥ अर्जुन उवाच-अर्जुन ने कहा; य:-जिस; अयम्-यह; योग:-योग की पद्धति;…
      Back to top button
      The Mighty Incarnations of Lord Shiva: Unveiling the Power of Hanuman