Bhagwat Geeta
-

भगवद गीता: अध्याय 2, श्लोक 12
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।न चैव न भविष्यामः सर्वे वयमतः परम्॥12॥ न-नहीं; तु-लेकिन; एव-निश्चय ही; अहम्-मे; जातु-किसी…
Read More » -

भगवद गीता: अध्याय 2, श्लोक 11
श्री भगवानुवाच।अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः॥11॥ श्रीभगवान् उवाच-परमप्रभु ने कहा; अशोच्यान्–जो शोक के पात्र नहीं हैं; अन्वशोच:-शोक करते हो;…
Read More » -

भगवद गीता: अध्याय 2, श्लोक 9
सञ्जय उवाच। एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥9॥सञ्जयः उवाच-संजय ने कहा; एवम्-इस प्रकार; उक्त्वा -कहकर;…
Read More » -

भगवद गीता: अध्याय 2, श्लोक 7
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः।यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥7॥कार्पण्य-दोष-कायरता का दोष; उपहत-ग्रस्त; स्वभावः-प्रकृति, पृच्छामि में पूछ…
Read More » भगवद गीता: अध्याय 2, श्लोक 6
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥6॥ न–नहीं; च-और;…
Read More »-

भगवद गीता: अध्याय 2, श्लोक 5
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।हत्वार्थकामांस्तु गुरूनिहैव भुजीय भोगान् रुधिरप्रदिग्धान् ॥5॥गुरून्–शिक्षक; अहत्वा-न मारना; हि-निःसंदेह; महा-अनुभावान्-आदरणीय वयोवृद्ध को; श्रेयः-उत्तम;…
Read More » -

भगवद गीता: अध्याय 2, श्लोक 4
अर्जुन उवाच।कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन।इषुभिः प्रतियोत्स्यामि पूजाह्नवरिसूदन ॥4॥ अर्जुन उवाच-अर्जुन ने कहा; कथम् कैसे; भीष्मम्-भीष्म को; अहम् मे;…
Read More » -

भगवद गीता: अध्याय 2, श्लोक 3
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥3॥क्लैब्यम्-नपुंसकता; मा-स्म-न करना; गमः-प्राप्त हो; पार्थ-पृथापुत्र,अर्जुन; न कभी नहीं; एतत्-यह; त्वयि…
Read More » -

भगवद गीता: अध्याय 2, श्लोक 2
श्रीभगवानुवाच।कुतस्तवा कश्मलमिदं विषमे समुपस्थितम् ।अनार्यजुष्टमस्वय॑मकीर्तिकरमर्जुन॥2॥ श्रीभगवान्-उवाच-परमात्मा श्रीकृष्ण ने कहा; कुत:-कहाँ से; त्वा-तुमको; कश्मलम्-मोह, अज्ञान; इदम्-यह; विषमे इस संकटकाल में; समुपस्थितम्-उत्पन्न…
Read More » -

भगवद गीता: अध्याय 1, श्लोक 4-6
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।युयुधानो विराटश्च द्रुपदश्च महारथः॥4॥धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥5॥युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।सौभद्रो द्रौपदेयाश्च सर्व…
Read More »








