Bhagwat Geeta
-

भगवद गीता: अध्याय 2, श्लोक 1
सञ्जय उवाच। तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्। विषीदन्तमिदं वाक्यमुवाच मधुसूदनः॥1॥ संजयः उवाच;-संजय ने कहा; तम्-उसे, अर्जुन को; कृपया-करुणा के साथ; आविष्टम–अभिभूत; अश्रु-पूर्ण-आसुओं…
Read More » -

भगवद गीता: अध्याय 1, श्लोक 45-46
अहो बत महत्पापं कर्तुं व्यवसिता वयम्।यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥45॥यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥46॥अहो-ओह; बत-कितना; महत्-महान; पापम्-पाप कर्म; कर्तुम्…
Read More » -

भगवद गीता: अध्याय 1, श्लोक 44
उत्सन्नकुलधार्माणां मनुष्याणां जनार्दन।नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥44॥ उत्सन्न–विनष्ट; कुल-धर्माणाम्-जिनकी पारिवारिक परम्पराएं; मनुष्याणाम्-ऐसे मनुष्यों का; जनाद्रन–सभी जीवों के पालक, श्रीकृष्ण; नरके-नरक में;…
Read More » -

भगवद गीता: अध्याय 1, श्लोक 41
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः।स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥41॥ अधर्म-अधर्म; अभिभवात्-प्रबलता होने से; कृष्ण-श्रीकृष्ण; प्रदुष्यन्ति-अपवित्र हो जाती हैं; परिवार-कुल; स्त्रिय-परिवार की स्त्रियां;…
Read More » -

भगवद गीता: अध्याय 1, श्लोक 40
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः।धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥40॥कुल-क्षये-कुल का नाश; प्रणश्यन्ति–विनष्ट हो जाती हैं; कुल-धर्माः-पारिवारिक परम्पराएं; सनातनाः-शाश्वत; धर्मे-नष्टे-धर्म नष्ट होने…
Read More » -

भगवद गीता: अध्याय 1, श्लोक 38-39
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥38॥कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितुम्।कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥39॥यदि-अपि यद्यपि; एते ये; न नहीं;…
Read More » -

भगवद गीता: अध्याय 1, श्लोक 36-37
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन।पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः॥36॥तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्।स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥37॥ निहत्य-मारकर; धार्तराष्ट्रान्-धृतराष्ट्र के पुत्रों को;…
Read More » -

भगवद गीता: अध्याय 1, श्लोक 34-35
आचार्याः पितरः पुत्रास्तथैव च पितामहाः।मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥34।एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन।अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥35॥आचार्याः-शिक्षक; पितरः-पितृगणः…
Read More » -

भगवद गीता: अध्याय 1, श्लोक 32-33
न काळे विजयं कृष्ण न च राज्यं सुखानि च।किं नो राज्येन गोविन्द किं भोगैर्जीवितेनवा ॥32॥येषामर्थे काक्षितं नो राज्यं भोगाः सुखानि…
Read More » -

भगवद गीता: अध्याय 1, श्लोक 29-31
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥29॥गाण्डीवं स्रंसते हस्तात्त्वक्चै व परिदह्यते।न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥30॥निमित्तानि च पश्यामि विपरीतानि…
Read More »









