Bhagwat Geeta

  • invitation to world literature the bhagavad gita arjuna and krishna blow battle horns sanatan

    भगवद गीता: अध्याय 1, श्लोक 15

    पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।पौण्ड्रं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः॥15॥पाञ्चजन्यं–पाञ्चजन्य नामक शंख; ऋषीकेश:-श्रीकृष्ण, जो मन और इन्द्रियों के स्वामी हैं; देवदत्तम-देवदत्त नामक…

    Read More »
  • 1616866597415 sanatan

    भगवद गीता: अध्याय 1, श्लोक 14

    ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥14॥ ततः-तत्पश्चात; श्वेत-श्वेत; हयैः-अश्व से; युक्ते–युक्त; महति-भव्य; स्यन्दने रथ में; स्थितौ-आसीन; माधव:-कृष्ण-भाग्य…

    Read More »
  • krishna and arjuna large sanatan

    भगवद गीता: अध्याय 1, श्लोक 13

    ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥13॥ततः-तत्पश्चात; शङ्खा:-शंख, च-और; भेर्य:-नगाड़े च-तथा; पणव-आनक-ढोल तथा मृदंग; गोमुखाः-तुरही; सहसा अचानक; एव-वास्तव में; अभ्यहन्यन्त-एक…

    Read More »
  • bhishma cover 1584705410 sanatan

    भगवद गीता: अध्याय 1, श्लोक 12

    तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः।सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान् ॥12॥ तस्य-उसका; सन्जनयन्-हेतु; हर्षम्-हर्षः कुरू-वृद्धः-कुरूवंश के वयोवद्ध (भीष्म); पितामहः-पितामह (दादा) सिंह-नादम्-सिंह के…

    Read More »
  • mahabharata why lord krishna involve kurukshetra war 59739222 sanatan

    भगवद गीता: अध्याय 1, श्लोक 11

    अयनेषु च सर्वेषु यथाभागमवस्थिताः।भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥11॥ अयनेषु–निश्चित स्थान पर; च-भी; सर्वेषु सर्वत्र; यथा-भागम्-अपने अपने निश्चित स्थान पर;…

    Read More »
  • main qimg c13ef817f1eeaedcdff665aebd18c440 sanatan

    भगवद गीता: अध्याय 1, श्लोक 10

    अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥10॥ अपर्याप्तम्-असीमित; तत्-वह; अस्माकम्-हमारी; बलम्-शक्ति; भीष्म-भीष्म पितामह के नेतृत्व में अभिरक्षितम्-पूर्णतः सुरक्षित; पर्याप्तम्-सीमित;…

    Read More »
  • Mahabharat 1024x534 1 sanatan

    भगवद गीता: अध्याय 1, श्लोक 9

    अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥9॥अन्ये-अन्य सब; च-भी; बहवः-अनेक; शूराः-महायोद्धा; मत्-अर्थे मेरे लिए; त्यक्त-जीविता:-अपने जीवन का बलिदान…

    Read More »
  • 5bd3dd23dd69f wallpaper preview sanatan

    भगवद गीता: अध्याय 1, श्लोक 8

    भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥8॥भवान्-आप: भीष्मः-भीष्म पितामहः च और; कर्ण:-कर्णः च और; कपः-कृपाचार्य च-और; समितिन्जयः-युद्ध में…

    Read More »
  • dronacharya with students 1024x538 1 sanatan

    भगवद गीता: अध्याय 1, श्लोक 7

    अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥7॥अस्माकम् हमारे; तु-परन्तु; विशिष्टा–विशेष रूप से; ये-जो; तान्–उनको; निबोध…

    Read More »
  • images 1 sanatan

    भगवद गीता: अध्याय 1, श्लोक 3

    पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥3॥पश्य-देखना; एताम्-इसः पाण्डु-पुत्रणाम् पाण्डु पुत्रों की; आचार्य-आदरणीय आचार्य महतीम-विशाल; चमूम्-सेना को; व्यूढां-सुव्यस्थित…

    Read More »
Back to top button
Translate »