Bhagwat Geeta
-

भगवद गीता: अध्याय 1, श्लोक 2
सञ्जय उवाच।दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥2॥ संजय उवाच-संजय ने कहा; दृष्टा-देखकर; तु-किन्तु; पाण्डव-अनीकम्-पाण्डव सेना; व्यूढं-व्यूह रचना में…
Read More » -

भगवद गीता अध्याय 1, श्लोक 1
धृतराष्ट्र उवाच।धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥1॥\ धृतराष्ट्रः उवाच-धृतराष्ट्र ने कहा; धर्म-क्षेत्र धर्मभूमिः कुरू-क्षेत्र-कुरुक्षेत्र समवेता:-एकत्रित होने के पश्चात;…
Read More » -

The Pandavas: Beacons of Dharma in the Mahabharata
In the grand tapestry of the Hindu epic Mahabharata, few figures shine as brilliantly as the five illustrious Pandava brothers.…
Read More » -

Bhagavad Gita: Chapter 1, Verse 14
तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14|| tataḥ śhvetairhayairyukte mahati syandane sthitaumādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau…
Read More » -

Bhagavad Gita: Chapter 1, Verse 13
तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: |सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13|| tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥsahasaivābhyahanyanta sa śhabdastumulo ’bhavat English Translation: Thereafter, conches,…
Read More » -

Bhagavad Gita: Chapter 1, Verse 12
तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 12|| tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥsiṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān…
Read More » -

Bhagavad Gita: Chapter 1, Verse 11
अयनेषु च सर्वेषु यथाभागमवस्थिता: |भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि || 11|| ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥbhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi English…
Read More » -

Bhagavad Gita: Chapter 1, Verse 10
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् | पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् || 10|| aparyāptaṁ tadasmākaṁ balaṁ bhīṣhmābhirakṣhitamparyāptaṁ tvidameteṣhāṁ balaṁ bhīmābhirakṣhitam English Translation…
Read More » -

Bhagavad Gita: Chapter 1, Verse 9
अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता: | नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: || 9|| anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥnānā-śhastra-praharaṇāḥ sarve yuddha-viśhāradāḥ…
Read More » -

Bhagavad Gita: Chapter 1, Verse 8
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: |अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || 8|| bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥaśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha English Translation…
Read More »







