Bhagwat Geeta

  • 4f52ddeeba2f4c61b933a78f033444d8 sanatan

    भगवद गीता: अध्याय 1, श्लोक 2

    सञ्जय उवाच।दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥2॥ संजय उवाच-संजय ने कहा; दृष्टा-देखकर; तु-किन्तु; पाण्डव-अनीकम्-पाण्डव सेना; व्यूढं-व्यूह रचना में…

    Read More »
  • images sanatan

    भगवद गीता अध्याय 1, श्लोक 1

    धृतराष्ट्र उवाच।धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥1॥\ धृतराष्ट्रः उवाच-धृतराष्ट्र ने कहा; धर्म-क्षेत्र धर्मभूमिः कुरू-क्षेत्र-कुरुक्षेत्र समवेता:-एकत्रित होने के पश्चात;…

    Read More »
  • pandava pandav

    The Pandavas: Beacons of Dharma in the Mahabharata

    In the grand tapestry of the Hindu epic Mahabharata, few figures shine as brilliantly as the five illustrious Pandava brothers.…

    Read More »
  • Kaurav and Pandav Army Bhagavad Gita: Chapter 1 Verse 14

    Bhagavad Gita: Chapter 1, Verse 14

    तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14|| tataḥ śhvetairhayairyukte mahati syandane sthitaumādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau…

    Read More »
  • Shankh naad in Mahabharat by Krishna

    Bhagavad Gita: Chapter 1, Verse 13

    तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: |सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13|| tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥsahasaivābhyahanyanta sa śhabdastumulo ’bhavat English Translation: Thereafter, conches,…

    Read More »
  • Bheeshma Mahabharat

    Bhagavad Gita: Chapter 1, Verse 12

    तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 12|| tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥsiṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān…

    Read More »
  • Kaurav and Pandav Army Bhagavad Gita: Chapter 1 Verse 14

    Bhagavad Gita: Chapter 1, Verse 11

    अयनेषु च सर्वेषु यथाभागमवस्थिता: |भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि || 11|| ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥbhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi English…

    Read More »
  • Kaurav and Pandav Army Bhagavad Gita: Chapter 1 Verse 14

    Bhagavad Gita: Chapter 1, Verse 10

    अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् | पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् || 10|| aparyāptaṁ tadasmākaṁ balaṁ bhīṣhmābhirakṣhitamparyāptaṁ tvidameteṣhāṁ balaṁ bhīmābhirakṣhitam English Translation…

    Read More »
  • Duryodhana Banner sanatan

    Bhagavad Gita: Chapter 1, Verse 9

    अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता: | नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: || 9|| anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥnānā-śhastra-praharaṇāḥ sarve yuddha-viśhāradāḥ…

    Read More »
  • Bhagavad Gita Warriors of Mahabharat Bhagavad Geeta

    Bhagavad Gita: Chapter 1, Verse 8

    भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: |अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || 8|| bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥaśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha English Translation…

    Read More »
Back to top button
Translate »