Bhagavad Geeta
-
Bhagwat Geeta

भगवद गीता: अध्याय 1, श्लोक 9
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥9॥अन्ये-अन्य सब; च-भी; बहवः-अनेक; शूराः-महायोद्धा; मत्-अर्थे मेरे लिए; त्यक्त-जीविता:-अपने जीवन का बलिदान…
Read More » -
Bhagwat Geeta

भगवद गीता: अध्याय 1, श्लोक 8
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥8॥भवान्-आप: भीष्मः-भीष्म पितामहः च और; कर्ण:-कर्णः च और; कपः-कृपाचार्य च-और; समितिन्जयः-युद्ध में…
Read More » -
Bhagwat Geeta

भगवद गीता: अध्याय 1, श्लोक 7
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥7॥अस्माकम् हमारे; तु-परन्तु; विशिष्टा–विशेष रूप से; ये-जो; तान्–उनको; निबोध…
Read More » -
Bhagwat Geeta

भगवद गीता: अध्याय 1, श्लोक 3
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥3॥पश्य-देखना; एताम्-इसः पाण्डु-पुत्रणाम् पाण्डु पुत्रों की; आचार्य-आदरणीय आचार्य महतीम-विशाल; चमूम्-सेना को; व्यूढां-सुव्यस्थित…
Read More » -
Bhagwat Geeta

भगवद गीता: अध्याय 1, श्लोक 2
सञ्जय उवाच।दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥2॥ संजय उवाच-संजय ने कहा; दृष्टा-देखकर; तु-किन्तु; पाण्डव-अनीकम्-पाण्डव सेना; व्यूढं-व्यूह रचना में…
Read More » -
Bhagwat Geeta

भगवद गीता अध्याय 1, श्लोक 1
धृतराष्ट्र उवाच।धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥1॥\ धृतराष्ट्रः उवाच-धृतराष्ट्र ने कहा; धर्म-क्षेत्र धर्मभूमिः कुरू-क्षेत्र-कुरुक्षेत्र समवेता:-एकत्रित होने के पश्चात;…
Read More » -
Hindu Deities

The Pandavas: Beacons of Dharma in the Mahabharata
In the grand tapestry of the Hindu epic Mahabharata, few figures shine as brilliantly as the five illustrious Pandava brothers.…
Read More » -
Bhagwat Geeta

Bhagavad Gita: Chapter 1, Verse 14
तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14|| tataḥ śhvetairhayairyukte mahati syandane sthitaumādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau…
Read More » -
Bhagwat Geeta

Bhagavad Gita: Chapter 1, Verse 13
तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: |सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13|| tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥsahasaivābhyahanyanta sa śhabdastumulo ’bhavat English Translation: Thereafter, conches,…
Read More » -
Bhagwat Geeta

Bhagavad Gita: Chapter 1, Verse 12
तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 12|| tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥsiṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān…
Read More »









